Declension table of ?agnisāda

Deva

MasculineSingularDualPlural
Nominativeagnisādaḥ agnisādau agnisādāḥ
Vocativeagnisāda agnisādau agnisādāḥ
Accusativeagnisādam agnisādau agnisādān
Instrumentalagnisādena agnisādābhyām agnisādaiḥ agnisādebhiḥ
Dativeagnisādāya agnisādābhyām agnisādebhyaḥ
Ablativeagnisādāt agnisādābhyām agnisādebhyaḥ
Genitiveagnisādasya agnisādayoḥ agnisādānām
Locativeagnisāde agnisādayoḥ agnisādeṣu

Compound agnisāda -

Adverb -agnisādam -agnisādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria