Declension table of ?agnisaṃskāra

Deva

MasculineSingularDualPlural
Nominativeagnisaṃskāraḥ agnisaṃskārau agnisaṃskārāḥ
Vocativeagnisaṃskāra agnisaṃskārau agnisaṃskārāḥ
Accusativeagnisaṃskāram agnisaṃskārau agnisaṃskārān
Instrumentalagnisaṃskāreṇa agnisaṃskārābhyām agnisaṃskāraiḥ agnisaṃskārebhiḥ
Dativeagnisaṃskārāya agnisaṃskārābhyām agnisaṃskārebhyaḥ
Ablativeagnisaṃskārāt agnisaṃskārābhyām agnisaṃskārebhyaḥ
Genitiveagnisaṃskārasya agnisaṃskārayoḥ agnisaṃskārāṇām
Locativeagnisaṃskāre agnisaṃskārayoḥ agnisaṃskāreṣu

Compound agnisaṃskāra -

Adverb -agnisaṃskāram -agnisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria