Declension table of ?agnisaṅkāśā

Deva

FeminineSingularDualPlural
Nominativeagnisaṅkāśā agnisaṅkāśe agnisaṅkāśāḥ
Vocativeagnisaṅkāśe agnisaṅkāśe agnisaṅkāśāḥ
Accusativeagnisaṅkāśām agnisaṅkāśe agnisaṅkāśāḥ
Instrumentalagnisaṅkāśayā agnisaṅkāśābhyām agnisaṅkāśābhiḥ
Dativeagnisaṅkāśāyai agnisaṅkāśābhyām agnisaṅkāśābhyaḥ
Ablativeagnisaṅkāśāyāḥ agnisaṅkāśābhyām agnisaṅkāśābhyaḥ
Genitiveagnisaṅkāśāyāḥ agnisaṅkāśayoḥ agnisaṅkāśānām
Locativeagnisaṅkāśāyām agnisaṅkāśayoḥ agnisaṅkāśāsu

Adverb -agnisaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria