Declension table of ?agnisaṅkāśa

Deva

NeuterSingularDualPlural
Nominativeagnisaṅkāśam agnisaṅkāśe agnisaṅkāśāni
Vocativeagnisaṅkāśa agnisaṅkāśe agnisaṅkāśāni
Accusativeagnisaṅkāśam agnisaṅkāśe agnisaṅkāśāni
Instrumentalagnisaṅkāśena agnisaṅkāśābhyām agnisaṅkāśaiḥ
Dativeagnisaṅkāśāya agnisaṅkāśābhyām agnisaṅkāśebhyaḥ
Ablativeagnisaṅkāśāt agnisaṅkāśābhyām agnisaṅkāśebhyaḥ
Genitiveagnisaṅkāśasya agnisaṅkāśayoḥ agnisaṅkāśānām
Locativeagnisaṅkāśe agnisaṅkāśayoḥ agnisaṅkāśeṣu

Compound agnisaṅkāśa -

Adverb -agnisaṅkāśam -agnisaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria