Declension table of ?agnisaṅkāśa

Deva

MasculineSingularDualPlural
Nominativeagnisaṅkāśaḥ agnisaṅkāśau agnisaṅkāśāḥ
Vocativeagnisaṅkāśa agnisaṅkāśau agnisaṅkāśāḥ
Accusativeagnisaṅkāśam agnisaṅkāśau agnisaṅkāśān
Instrumentalagnisaṅkāśena agnisaṅkāśābhyām agnisaṅkāśaiḥ agnisaṅkāśebhiḥ
Dativeagnisaṅkāśāya agnisaṅkāśābhyām agnisaṅkāśebhyaḥ
Ablativeagnisaṅkāśāt agnisaṅkāśābhyām agnisaṅkāśebhyaḥ
Genitiveagnisaṅkāśasya agnisaṅkāśayoḥ agnisaṅkāśānām
Locativeagnisaṅkāśe agnisaṅkāśayoḥ agnisaṅkāśeṣu

Compound agnisaṅkāśa -

Adverb -agnisaṅkāśam -agnisaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria