Declension table of ?agnisandīpanā

Deva

FeminineSingularDualPlural
Nominativeagnisandīpanā agnisandīpane agnisandīpanāḥ
Vocativeagnisandīpane agnisandīpane agnisandīpanāḥ
Accusativeagnisandīpanām agnisandīpane agnisandīpanāḥ
Instrumentalagnisandīpanayā agnisandīpanābhyām agnisandīpanābhiḥ
Dativeagnisandīpanāyai agnisandīpanābhyām agnisandīpanābhyaḥ
Ablativeagnisandīpanāyāḥ agnisandīpanābhyām agnisandīpanābhyaḥ
Genitiveagnisandīpanāyāḥ agnisandīpanayoḥ agnisandīpanānām
Locativeagnisandīpanāyām agnisandīpanayoḥ agnisandīpanāsu

Adverb -agnisandīpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria