Declension table of ?agnisandīpana

Deva

NeuterSingularDualPlural
Nominativeagnisandīpanam agnisandīpane agnisandīpanāni
Vocativeagnisandīpana agnisandīpane agnisandīpanāni
Accusativeagnisandīpanam agnisandīpane agnisandīpanāni
Instrumentalagnisandīpanena agnisandīpanābhyām agnisandīpanaiḥ
Dativeagnisandīpanāya agnisandīpanābhyām agnisandīpanebhyaḥ
Ablativeagnisandīpanāt agnisandīpanābhyām agnisandīpanebhyaḥ
Genitiveagnisandīpanasya agnisandīpanayoḥ agnisandīpanānām
Locativeagnisandīpane agnisandīpanayoḥ agnisandīpaneṣu

Compound agnisandīpana -

Adverb -agnisandīpanam -agnisandīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria