Declension table of ?agnisandīpana

Deva

MasculineSingularDualPlural
Nominativeagnisandīpanaḥ agnisandīpanau agnisandīpanāḥ
Vocativeagnisandīpana agnisandīpanau agnisandīpanāḥ
Accusativeagnisandīpanam agnisandīpanau agnisandīpanān
Instrumentalagnisandīpanena agnisandīpanābhyām agnisandīpanaiḥ agnisandīpanebhiḥ
Dativeagnisandīpanāya agnisandīpanābhyām agnisandīpanebhyaḥ
Ablativeagnisandīpanāt agnisandīpanābhyām agnisandīpanebhyaḥ
Genitiveagnisandīpanasya agnisandīpanayoḥ agnisandīpanānām
Locativeagnisandīpane agnisandīpanayoḥ agnisandīpaneṣu

Compound agnisandīpana -

Adverb -agnisandīpanam -agnisandīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria