Declension table of ?agnisañcaya

Deva

MasculineSingularDualPlural
Nominativeagnisañcayaḥ agnisañcayau agnisañcayāḥ
Vocativeagnisañcaya agnisañcayau agnisañcayāḥ
Accusativeagnisañcayam agnisañcayau agnisañcayān
Instrumentalagnisañcayena agnisañcayābhyām agnisañcayaiḥ agnisañcayebhiḥ
Dativeagnisañcayāya agnisañcayābhyām agnisañcayebhyaḥ
Ablativeagnisañcayāt agnisañcayābhyām agnisañcayebhyaḥ
Genitiveagnisañcayasya agnisañcayayoḥ agnisañcayānām
Locativeagnisañcaye agnisañcayayoḥ agnisañcayeṣu

Compound agnisañcaya -

Adverb -agnisañcayam -agnisañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria