Declension table of ?agnirūpa

Deva

NeuterSingularDualPlural
Nominativeagnirūpam agnirūpe agnirūpāṇi
Vocativeagnirūpa agnirūpe agnirūpāṇi
Accusativeagnirūpam agnirūpe agnirūpāṇi
Instrumentalagnirūpeṇa agnirūpābhyām agnirūpaiḥ
Dativeagnirūpāya agnirūpābhyām agnirūpebhyaḥ
Ablativeagnirūpāt agnirūpābhyām agnirūpebhyaḥ
Genitiveagnirūpasya agnirūpayoḥ agnirūpāṇām
Locativeagnirūpe agnirūpayoḥ agnirūpeṣu

Compound agnirūpa -

Adverb -agnirūpam -agnirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria