Declension table of ?agnirūpa

Deva

MasculineSingularDualPlural
Nominativeagnirūpaḥ agnirūpau agnirūpāḥ
Vocativeagnirūpa agnirūpau agnirūpāḥ
Accusativeagnirūpam agnirūpau agnirūpān
Instrumentalagnirūpeṇa agnirūpābhyām agnirūpaiḥ agnirūpebhiḥ
Dativeagnirūpāya agnirūpābhyām agnirūpebhyaḥ
Ablativeagnirūpāt agnirūpābhyām agnirūpebhyaḥ
Genitiveagnirūpasya agnirūpayoḥ agnirūpāṇām
Locativeagnirūpe agnirūpayoḥ agnirūpeṣu

Compound agnirūpa -

Adverb -agnirūpam -agnirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria