Declension table of ?agniretasa

Deva

NeuterSingularDualPlural
Nominativeagniretasam agniretase agniretasāni
Vocativeagniretasa agniretase agniretasāni
Accusativeagniretasam agniretase agniretasāni
Instrumentalagniretasena agniretasābhyām agniretasaiḥ
Dativeagniretasāya agniretasābhyām agniretasebhyaḥ
Ablativeagniretasāt agniretasābhyām agniretasebhyaḥ
Genitiveagniretasasya agniretasayoḥ agniretasānām
Locativeagniretase agniretasayoḥ agniretaseṣu

Compound agniretasa -

Adverb -agniretasam -agniretasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria