Declension table of ?agniretasa

Deva

MasculineSingularDualPlural
Nominativeagniretasaḥ agniretasau agniretasāḥ
Vocativeagniretasa agniretasau agniretasāḥ
Accusativeagniretasam agniretasau agniretasān
Instrumentalagniretasena agniretasābhyām agniretasaiḥ agniretasebhiḥ
Dativeagniretasāya agniretasābhyām agniretasebhyaḥ
Ablativeagniretasāt agniretasābhyām agniretasebhyaḥ
Genitiveagniretasasya agniretasayoḥ agniretasānām
Locativeagniretase agniretasayoḥ agniretaseṣu

Compound agniretasa -

Adverb -agniretasam -agniretasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria