Declension table of ?agnirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeagnirakṣaṇam agnirakṣaṇe agnirakṣaṇāni
Vocativeagnirakṣaṇa agnirakṣaṇe agnirakṣaṇāni
Accusativeagnirakṣaṇam agnirakṣaṇe agnirakṣaṇāni
Instrumentalagnirakṣaṇena agnirakṣaṇābhyām agnirakṣaṇaiḥ
Dativeagnirakṣaṇāya agnirakṣaṇābhyām agnirakṣaṇebhyaḥ
Ablativeagnirakṣaṇāt agnirakṣaṇābhyām agnirakṣaṇebhyaḥ
Genitiveagnirakṣaṇasya agnirakṣaṇayoḥ agnirakṣaṇānām
Locativeagnirakṣaṇe agnirakṣaṇayoḥ agnirakṣaṇeṣu

Compound agnirakṣaṇa -

Adverb -agnirakṣaṇam -agnirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria