Declension table of ?agnirahasya

Deva

NeuterSingularDualPlural
Nominativeagnirahasyam agnirahasye agnirahasyāni
Vocativeagnirahasya agnirahasye agnirahasyāni
Accusativeagnirahasyam agnirahasye agnirahasyāni
Instrumentalagnirahasyena agnirahasyābhyām agnirahasyaiḥ
Dativeagnirahasyāya agnirahasyābhyām agnirahasyebhyaḥ
Ablativeagnirahasyāt agnirahasyābhyām agnirahasyebhyaḥ
Genitiveagnirahasyasya agnirahasyayoḥ agnirahasyānām
Locativeagnirahasye agnirahasyayoḥ agnirahasyeṣu

Compound agnirahasya -

Adverb -agnirahasyam -agnirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria