Declension table of ?agnipurogama

Deva

MasculineSingularDualPlural
Nominativeagnipurogamaḥ agnipurogamau agnipurogamāḥ
Vocativeagnipurogama agnipurogamau agnipurogamāḥ
Accusativeagnipurogamam agnipurogamau agnipurogamān
Instrumentalagnipurogameṇa agnipurogamābhyām agnipurogamaiḥ agnipurogamebhiḥ
Dativeagnipurogamāya agnipurogamābhyām agnipurogamebhyaḥ
Ablativeagnipurogamāt agnipurogamābhyām agnipurogamebhyaḥ
Genitiveagnipurogamasya agnipurogamayoḥ agnipurogamāṇām
Locativeagnipurogame agnipurogamayoḥ agnipurogameṣu

Compound agnipurogama -

Adverb -agnipurogamam -agnipurogamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria