Declension table of ?agnipuccha

Deva

NeuterSingularDualPlural
Nominativeagnipuccham agnipucche agnipucchāni
Vocativeagnipuccha agnipucche agnipucchāni
Accusativeagnipuccham agnipucche agnipucchāni
Instrumentalagnipucchena agnipucchābhyām agnipucchaiḥ
Dativeagnipucchāya agnipucchābhyām agnipucchebhyaḥ
Ablativeagnipucchāt agnipucchābhyām agnipucchebhyaḥ
Genitiveagnipucchasya agnipucchayoḥ agnipucchānām
Locativeagnipucche agnipucchayoḥ agnipuccheṣu

Compound agnipuccha -

Adverb -agnipuccham -agnipucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria