Declension table of ?agnipraveśana

Deva

NeuterSingularDualPlural
Nominativeagnipraveśanam agnipraveśane agnipraveśanāni
Vocativeagnipraveśana agnipraveśane agnipraveśanāni
Accusativeagnipraveśanam agnipraveśane agnipraveśanāni
Instrumentalagnipraveśanena agnipraveśanābhyām agnipraveśanaiḥ
Dativeagnipraveśanāya agnipraveśanābhyām agnipraveśanebhyaḥ
Ablativeagnipraveśanāt agnipraveśanābhyām agnipraveśanebhyaḥ
Genitiveagnipraveśanasya agnipraveśanayoḥ agnipraveśanānām
Locativeagnipraveśane agnipraveśanayoḥ agnipraveśaneṣu

Compound agnipraveśana -

Adverb -agnipraveśanam -agnipraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria