Declension table of ?agnipratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeagnipratiṣṭhā agnipratiṣṭhe agnipratiṣṭhāḥ
Vocativeagnipratiṣṭhe agnipratiṣṭhe agnipratiṣṭhāḥ
Accusativeagnipratiṣṭhām agnipratiṣṭhe agnipratiṣṭhāḥ
Instrumentalagnipratiṣṭhayā agnipratiṣṭhābhyām agnipratiṣṭhābhiḥ
Dativeagnipratiṣṭhāyai agnipratiṣṭhābhyām agnipratiṣṭhābhyaḥ
Ablativeagnipratiṣṭhāyāḥ agnipratiṣṭhābhyām agnipratiṣṭhābhyaḥ
Genitiveagnipratiṣṭhāyāḥ agnipratiṣṭhayoḥ agnipratiṣṭhānām
Locativeagnipratiṣṭhāyām agnipratiṣṭhayoḥ agnipratiṣṭhāsu

Adverb -agnipratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria