Declension table of ?agniprastara

Deva

MasculineSingularDualPlural
Nominativeagniprastaraḥ agniprastarau agniprastarāḥ
Vocativeagniprastara agniprastarau agniprastarāḥ
Accusativeagniprastaram agniprastarau agniprastarān
Instrumentalagniprastareṇa agniprastarābhyām agniprastaraiḥ agniprastarebhiḥ
Dativeagniprastarāya agniprastarābhyām agniprastarebhyaḥ
Ablativeagniprastarāt agniprastarābhyām agniprastarebhyaḥ
Genitiveagniprastarasya agniprastarayoḥ agniprastarāṇām
Locativeagniprastare agniprastarayoḥ agniprastareṣu

Compound agniprastara -

Adverb -agniprastaram -agniprastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria