Declension table of ?agnipradāna

Deva

NeuterSingularDualPlural
Nominativeagnipradānam agnipradāne agnipradānāni
Vocativeagnipradāna agnipradāne agnipradānāni
Accusativeagnipradānam agnipradāne agnipradānāni
Instrumentalagnipradānena agnipradānābhyām agnipradānaiḥ
Dativeagnipradānāya agnipradānābhyām agnipradānebhyaḥ
Ablativeagnipradānāt agnipradānābhyām agnipradānebhyaḥ
Genitiveagnipradānasya agnipradānayoḥ agnipradānānām
Locativeagnipradāne agnipradānayoḥ agnipradāneṣu

Compound agnipradāna -

Adverb -agnipradānam -agnipradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria