Declension table of ?agniprāyaścitti

Deva

FeminineSingularDualPlural
Nominativeagniprāyaścittiḥ agniprāyaścittī agniprāyaścittayaḥ
Vocativeagniprāyaścitte agniprāyaścittī agniprāyaścittayaḥ
Accusativeagniprāyaścittim agniprāyaścittī agniprāyaścittīḥ
Instrumentalagniprāyaścittyā agniprāyaścittibhyām agniprāyaścittibhiḥ
Dativeagniprāyaścittyai agniprāyaścittaye agniprāyaścittibhyām agniprāyaścittibhyaḥ
Ablativeagniprāyaścittyāḥ agniprāyaścitteḥ agniprāyaścittibhyām agniprāyaścittibhyaḥ
Genitiveagniprāyaścittyāḥ agniprāyaścitteḥ agniprāyaścittyoḥ agniprāyaścittīnām
Locativeagniprāyaścittyām agniprāyaścittau agniprāyaścittyoḥ agniprāyaścittiṣu

Compound agniprāyaścitti -

Adverb -agniprāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria