Declension table of ?agnipraṇayanīya

Deva

NeuterSingularDualPlural
Nominativeagnipraṇayanīyam agnipraṇayanīye agnipraṇayanīyāni
Vocativeagnipraṇayanīya agnipraṇayanīye agnipraṇayanīyāni
Accusativeagnipraṇayanīyam agnipraṇayanīye agnipraṇayanīyāni
Instrumentalagnipraṇayanīyena agnipraṇayanīyābhyām agnipraṇayanīyaiḥ
Dativeagnipraṇayanīyāya agnipraṇayanīyābhyām agnipraṇayanīyebhyaḥ
Ablativeagnipraṇayanīyāt agnipraṇayanīyābhyām agnipraṇayanīyebhyaḥ
Genitiveagnipraṇayanīyasya agnipraṇayanīyayoḥ agnipraṇayanīyānām
Locativeagnipraṇayanīye agnipraṇayanīyayoḥ agnipraṇayanīyeṣu

Compound agnipraṇayanīya -

Adverb -agnipraṇayanīyam -agnipraṇayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria