Declension table of ?agnipatana

Deva

NeuterSingularDualPlural
Nominativeagnipatanam agnipatane agnipatanāni
Vocativeagnipatana agnipatane agnipatanāni
Accusativeagnipatanam agnipatane agnipatanāni
Instrumentalagnipatanena agnipatanābhyām agnipatanaiḥ
Dativeagnipatanāya agnipatanābhyām agnipatanebhyaḥ
Ablativeagnipatanāt agnipatanābhyām agnipatanebhyaḥ
Genitiveagnipatanasya agnipatanayoḥ agnipatanānām
Locativeagnipatane agnipatanayoḥ agnipataneṣu

Compound agnipatana -

Adverb -agnipatanam -agnipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria