Declension table of ?agniparvata

Deva

MasculineSingularDualPlural
Nominativeagniparvataḥ agniparvatau agniparvatāḥ
Vocativeagniparvata agniparvatau agniparvatāḥ
Accusativeagniparvatam agniparvatau agniparvatān
Instrumentalagniparvatena agniparvatābhyām agniparvataiḥ agniparvatebhiḥ
Dativeagniparvatāya agniparvatābhyām agniparvatebhyaḥ
Ablativeagniparvatāt agniparvatābhyām agniparvatebhyaḥ
Genitiveagniparvatasya agniparvatayoḥ agniparvatānām
Locativeagniparvate agniparvatayoḥ agniparvateṣu

Compound agniparvata -

Adverb -agniparvatam -agniparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria