Declension table of agniparīkṣā

Deva

FeminineSingularDualPlural
Nominativeagniparīkṣā agniparīkṣe agniparīkṣāḥ
Vocativeagniparīkṣe agniparīkṣe agniparīkṣāḥ
Accusativeagniparīkṣām agniparīkṣe agniparīkṣāḥ
Instrumentalagniparīkṣayā agniparīkṣābhyām agniparīkṣābhiḥ
Dativeagniparīkṣāyai agniparīkṣābhyām agniparīkṣābhyaḥ
Ablativeagniparīkṣāyāḥ agniparīkṣābhyām agniparīkṣābhyaḥ
Genitiveagniparīkṣāyāḥ agniparīkṣayoḥ agniparīkṣāṇām
Locativeagniparīkṣāyām agniparīkṣayoḥ agniparīkṣāsu

Adverb -agniparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria