Declension table of ?agniparidhāna

Deva

NeuterSingularDualPlural
Nominativeagniparidhānam agniparidhāne agniparidhānāni
Vocativeagniparidhāna agniparidhāne agniparidhānāni
Accusativeagniparidhānam agniparidhāne agniparidhānāni
Instrumentalagniparidhānena agniparidhānābhyām agniparidhānaiḥ
Dativeagniparidhānāya agniparidhānābhyām agniparidhānebhyaḥ
Ablativeagniparidhānāt agniparidhānābhyām agniparidhānebhyaḥ
Genitiveagniparidhānasya agniparidhānayoḥ agniparidhānānām
Locativeagniparidhāne agniparidhānayoḥ agniparidhāneṣu

Compound agniparidhāna -

Adverb -agniparidhānam -agniparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria