Declension table of ?agnipāta

Deva

MasculineSingularDualPlural
Nominativeagnipātaḥ agnipātau agnipātāḥ
Vocativeagnipāta agnipātau agnipātāḥ
Accusativeagnipātam agnipātau agnipātān
Instrumentalagnipātena agnipātābhyām agnipātaiḥ agnipātebhiḥ
Dativeagnipātāya agnipātābhyām agnipātebhyaḥ
Ablativeagnipātāt agnipātābhyām agnipātebhyaḥ
Genitiveagnipātasya agnipātayoḥ agnipātānām
Locativeagnipāte agnipātayoḥ agnipāteṣu

Compound agnipāta -

Adverb -agnipātam -agnipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria