Declension table of ?agnipānīya

Deva

NeuterSingularDualPlural
Nominativeagnipānīyam agnipānīye agnipānīyāni
Vocativeagnipānīya agnipānīye agnipānīyāni
Accusativeagnipānīyam agnipānīye agnipānīyāni
Instrumentalagnipānīyena agnipānīyābhyām agnipānīyaiḥ
Dativeagnipānīyāya agnipānīyābhyām agnipānīyebhyaḥ
Ablativeagnipānīyāt agnipānīyābhyām agnipānīyebhyaḥ
Genitiveagnipānīyasya agnipānīyayoḥ agnipānīyānām
Locativeagnipānīye agnipānīyayoḥ agnipānīyeṣu

Compound agnipānīya -

Adverb -agnipānīyam -agnipānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria