Declension table of ?agninidhāna

Deva

NeuterSingularDualPlural
Nominativeagninidhānam agninidhāne agninidhānāni
Vocativeagninidhāna agninidhāne agninidhānāni
Accusativeagninidhānam agninidhāne agninidhānāni
Instrumentalagninidhānena agninidhānābhyām agninidhānaiḥ
Dativeagninidhānāya agninidhānābhyām agninidhānebhyaḥ
Ablativeagninidhānāt agninidhānābhyām agninidhānebhyaḥ
Genitiveagninidhānasya agninidhānayoḥ agninidhānānām
Locativeagninidhāne agninidhānayoḥ agninidhāneṣu

Compound agninidhāna -

Adverb -agninidhānam -agninidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria