Declension table of ?agninayana

Deva

NeuterSingularDualPlural
Nominativeagninayanam agninayane agninayanāni
Vocativeagninayana agninayane agninayanāni
Accusativeagninayanam agninayane agninayanāni
Instrumentalagninayanena agninayanābhyām agninayanaiḥ
Dativeagninayanāya agninayanābhyām agninayanebhyaḥ
Ablativeagninayanāt agninayanābhyām agninayanebhyaḥ
Genitiveagninayanasya agninayanayoḥ agninayanānām
Locativeagninayane agninayanayoḥ agninayaneṣu

Compound agninayana -

Adverb -agninayanam -agninayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria