Declension table of ?agninakṣatra

Deva

NeuterSingularDualPlural
Nominativeagninakṣatram agninakṣatre agninakṣatrāṇi
Vocativeagninakṣatra agninakṣatre agninakṣatrāṇi
Accusativeagninakṣatram agninakṣatre agninakṣatrāṇi
Instrumentalagninakṣatreṇa agninakṣatrābhyām agninakṣatraiḥ
Dativeagninakṣatrāya agninakṣatrābhyām agninakṣatrebhyaḥ
Ablativeagninakṣatrāt agninakṣatrābhyām agninakṣatrebhyaḥ
Genitiveagninakṣatrasya agninakṣatrayoḥ agninakṣatrāṇām
Locativeagninakṣatre agninakṣatrayoḥ agninakṣatreṣu

Compound agninakṣatra -

Adverb -agninakṣatram -agninakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria