Declension table of ?agninārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeagninārāyaṇaḥ agninārāyaṇau agninārāyaṇāḥ
Vocativeagninārāyaṇa agninārāyaṇau agninārāyaṇāḥ
Accusativeagninārāyaṇam agninārāyaṇau agninārāyaṇān
Instrumentalagninārāyaṇena agninārāyaṇābhyām agninārāyaṇaiḥ agninārāyaṇebhiḥ
Dativeagninārāyaṇāya agninārāyaṇābhyām agninārāyaṇebhyaḥ
Ablativeagninārāyaṇāt agninārāyaṇābhyām agninārāyaṇebhyaḥ
Genitiveagninārāyaṇasya agninārāyaṇayoḥ agninārāyaṇānām
Locativeagninārāyaṇe agninārāyaṇayoḥ agninārāyaṇeṣu

Compound agninārāyaṇa -

Adverb -agninārāyaṇam -agninārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria