Declension table of ?agnimūḍha

Deva

MasculineSingularDualPlural
Nominativeagnimūḍhaḥ agnimūḍhau agnimūḍhāḥ
Vocativeagnimūḍha agnimūḍhau agnimūḍhāḥ
Accusativeagnimūḍham agnimūḍhau agnimūḍhān
Instrumentalagnimūḍhena agnimūḍhābhyām agnimūḍhaiḥ agnimūḍhebhiḥ
Dativeagnimūḍhāya agnimūḍhābhyām agnimūḍhebhyaḥ
Ablativeagnimūḍhāt agnimūḍhābhyām agnimūḍhebhyaḥ
Genitiveagnimūḍhasya agnimūḍhayoḥ agnimūḍhānām
Locativeagnimūḍhe agnimūḍhayoḥ agnimūḍheṣu

Compound agnimūḍha -

Adverb -agnimūḍham -agnimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria