Declension table of ?agnimukha

Deva

NeuterSingularDualPlural
Nominativeagnimukham agnimukhe agnimukhāni
Vocativeagnimukha agnimukhe agnimukhāni
Accusativeagnimukham agnimukhe agnimukhāni
Instrumentalagnimukhena agnimukhābhyām agnimukhaiḥ
Dativeagnimukhāya agnimukhābhyām agnimukhebhyaḥ
Ablativeagnimukhāt agnimukhābhyām agnimukhebhyaḥ
Genitiveagnimukhasya agnimukhayoḥ agnimukhānām
Locativeagnimukhe agnimukhayoḥ agnimukheṣu

Compound agnimukha -

Adverb -agnimukham -agnimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria