Declension table of ?agnimukha

Deva

MasculineSingularDualPlural
Nominativeagnimukhaḥ agnimukhau agnimukhāḥ
Vocativeagnimukha agnimukhau agnimukhāḥ
Accusativeagnimukham agnimukhau agnimukhān
Instrumentalagnimukhena agnimukhābhyām agnimukhaiḥ agnimukhebhiḥ
Dativeagnimukhāya agnimukhābhyām agnimukhebhyaḥ
Ablativeagnimukhāt agnimukhābhyām agnimukhebhyaḥ
Genitiveagnimukhasya agnimukhayoḥ agnimukhānām
Locativeagnimukhe agnimukhayoḥ agnimukheṣu

Compound agnimukha -

Adverb -agnimukham -agnimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria