Declension table of ?agnimīyāma

Deva

MasculineSingularDualPlural
Nominativeagnimīyāmaḥ agnimīyāmau agnimīyāmāḥ
Vocativeagnimīyāma agnimīyāmau agnimīyāmāḥ
Accusativeagnimīyāmam agnimīyāmau agnimīyāmān
Instrumentalagnimīyāmena agnimīyāmābhyām agnimīyāmaiḥ agnimīyāmebhiḥ
Dativeagnimīyāmāya agnimīyāmābhyām agnimīyāmebhyaḥ
Ablativeagnimīyāmāt agnimīyāmābhyām agnimīyāmebhyaḥ
Genitiveagnimīyāmasya agnimīyāmayoḥ agnimīyāmānām
Locativeagnimīyāme agnimīyāmayoḥ agnimīyāmeṣu

Compound agnimīyāma -

Adverb -agnimīyāmam -agnimīyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria