Declension table of ?agnimatā

Deva

FeminineSingularDualPlural
Nominativeagnimatā agnimate agnimatāḥ
Vocativeagnimate agnimate agnimatāḥ
Accusativeagnimatām agnimate agnimatāḥ
Instrumentalagnimatayā agnimatābhyām agnimatābhiḥ
Dativeagnimatāyai agnimatābhyām agnimatābhyaḥ
Ablativeagnimatāyāḥ agnimatābhyām agnimatābhyaḥ
Genitiveagnimatāyāḥ agnimatayoḥ agnimatānām
Locativeagnimatāyām agnimatayoḥ agnimatāsu

Adverb -agnimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria