Declension table of ?agnimanthana

Deva

NeuterSingularDualPlural
Nominativeagnimanthanam agnimanthane agnimanthanāni
Vocativeagnimanthana agnimanthane agnimanthanāni
Accusativeagnimanthanam agnimanthane agnimanthanāni
Instrumentalagnimanthanena agnimanthanābhyām agnimanthanaiḥ
Dativeagnimanthanāya agnimanthanābhyām agnimanthanebhyaḥ
Ablativeagnimanthanāt agnimanthanābhyām agnimanthanebhyaḥ
Genitiveagnimanthanasya agnimanthanayoḥ agnimanthanānām
Locativeagnimanthane agnimanthanayoḥ agnimanthaneṣu

Compound agnimanthana -

Adverb -agnimanthanam -agnimanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria