Declension table of agnimantha

Deva

NeuterSingularDualPlural
Nominativeagnimantham agnimanthe agnimanthāni
Vocativeagnimantha agnimanthe agnimanthāni
Accusativeagnimantham agnimanthe agnimanthāni
Instrumentalagnimanthena agnimanthābhyām agnimanthaiḥ
Dativeagnimanthāya agnimanthābhyām agnimanthebhyaḥ
Ablativeagnimanthāt agnimanthābhyām agnimanthebhyaḥ
Genitiveagnimanthasya agnimanthayoḥ agnimanthānām
Locativeagnimanthe agnimanthayoḥ agnimantheṣu

Compound agnimantha -

Adverb -agnimantham -agnimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria