Declension table of ?agnimāndya

Deva

NeuterSingularDualPlural
Nominativeagnimāndyam agnimāndye agnimāndyāni
Vocativeagnimāndya agnimāndye agnimāndyāni
Accusativeagnimāndyam agnimāndye agnimāndyāni
Instrumentalagnimāndyena agnimāndyābhyām agnimāndyaiḥ
Dativeagnimāndyāya agnimāndyābhyām agnimāndyebhyaḥ
Ablativeagnimāndyāt agnimāndyābhyām agnimāndyebhyaḥ
Genitiveagnimāndyasya agnimāndyayoḥ agnimāndyānām
Locativeagnimāndye agnimāndyayoḥ agnimāndyeṣu

Compound agnimāndya -

Adverb -agnimāndyam -agnimāndyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria