Declension table of agnikuṇḍa

Deva

NeuterSingularDualPlural
Nominativeagnikuṇḍam agnikuṇḍe agnikuṇḍāni
Vocativeagnikuṇḍa agnikuṇḍe agnikuṇḍāni
Accusativeagnikuṇḍam agnikuṇḍe agnikuṇḍāni
Instrumentalagnikuṇḍena agnikuṇḍābhyām agnikuṇḍaiḥ
Dativeagnikuṇḍāya agnikuṇḍābhyām agnikuṇḍebhyaḥ
Ablativeagnikuṇḍāt agnikuṇḍābhyām agnikuṇḍebhyaḥ
Genitiveagnikuṇḍasya agnikuṇḍayoḥ agnikuṇḍānām
Locativeagnikuṇḍe agnikuṇḍayoḥ agnikuṇḍeṣu

Compound agnikuṇḍa -

Adverb -agnikuṇḍam -agnikuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria