Declension table of ?agnikoṇa

Deva

MasculineSingularDualPlural
Nominativeagnikoṇaḥ agnikoṇau agnikoṇāḥ
Vocativeagnikoṇa agnikoṇau agnikoṇāḥ
Accusativeagnikoṇam agnikoṇau agnikoṇān
Instrumentalagnikoṇena agnikoṇābhyām agnikoṇaiḥ agnikoṇebhiḥ
Dativeagnikoṇāya agnikoṇābhyām agnikoṇebhyaḥ
Ablativeagnikoṇāt agnikoṇābhyām agnikoṇebhyaḥ
Genitiveagnikoṇasya agnikoṇayoḥ agnikoṇānām
Locativeagnikoṇe agnikoṇayoḥ agnikoṇeṣu

Compound agnikoṇa -

Adverb -agnikoṇam -agnikoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria