Declension table of ?agnikhadā

Deva

FeminineSingularDualPlural
Nominativeagnikhadā agnikhade agnikhadāḥ
Vocativeagnikhade agnikhade agnikhadāḥ
Accusativeagnikhadām agnikhade agnikhadāḥ
Instrumentalagnikhadayā agnikhadābhyām agnikhadābhiḥ
Dativeagnikhadāyai agnikhadābhyām agnikhadābhyaḥ
Ablativeagnikhadāyāḥ agnikhadābhyām agnikhadābhyaḥ
Genitiveagnikhadāyāḥ agnikhadayoḥ agnikhadānām
Locativeagnikhadāyām agnikhadayoḥ agnikhadāsu

Adverb -agnikhadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria