Declension table of ?agniketu

Deva

NeuterSingularDualPlural
Nominativeagniketu agniketunī agniketūni
Vocativeagniketu agniketunī agniketūni
Accusativeagniketu agniketunī agniketūni
Instrumentalagniketunā agniketubhyām agniketubhiḥ
Dativeagniketune agniketubhyām agniketubhyaḥ
Ablativeagniketunaḥ agniketubhyām agniketubhyaḥ
Genitiveagniketunaḥ agniketunoḥ agniketūnām
Locativeagniketuni agniketunoḥ agniketuṣu

Compound agniketu -

Adverb -agniketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria