Declension table of ?agnikalpa

Deva

NeuterSingularDualPlural
Nominativeagnikalpam agnikalpe agnikalpāni
Vocativeagnikalpa agnikalpe agnikalpāni
Accusativeagnikalpam agnikalpe agnikalpāni
Instrumentalagnikalpena agnikalpābhyām agnikalpaiḥ
Dativeagnikalpāya agnikalpābhyām agnikalpebhyaḥ
Ablativeagnikalpāt agnikalpābhyām agnikalpebhyaḥ
Genitiveagnikalpasya agnikalpayoḥ agnikalpānām
Locativeagnikalpe agnikalpayoḥ agnikalpeṣu

Compound agnikalpa -

Adverb -agnikalpam -agnikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria