Declension table of ?agnikalpa

Deva

MasculineSingularDualPlural
Nominativeagnikalpaḥ agnikalpau agnikalpāḥ
Vocativeagnikalpa agnikalpau agnikalpāḥ
Accusativeagnikalpam agnikalpau agnikalpān
Instrumentalagnikalpena agnikalpābhyām agnikalpaiḥ agnikalpebhiḥ
Dativeagnikalpāya agnikalpābhyām agnikalpebhyaḥ
Ablativeagnikalpāt agnikalpābhyām agnikalpebhyaḥ
Genitiveagnikalpasya agnikalpayoḥ agnikalpānām
Locativeagnikalpe agnikalpayoḥ agnikalpeṣu

Compound agnikalpa -

Adverb -agnikalpam -agnikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria