Declension table of ?agnikāṣṭha

Deva

NeuterSingularDualPlural
Nominativeagnikāṣṭham agnikāṣṭhe agnikāṣṭhāni
Vocativeagnikāṣṭha agnikāṣṭhe agnikāṣṭhāni
Accusativeagnikāṣṭham agnikāṣṭhe agnikāṣṭhāni
Instrumentalagnikāṣṭhena agnikāṣṭhābhyām agnikāṣṭhaiḥ
Dativeagnikāṣṭhāya agnikāṣṭhābhyām agnikāṣṭhebhyaḥ
Ablativeagnikāṣṭhāt agnikāṣṭhābhyām agnikāṣṭhebhyaḥ
Genitiveagnikāṣṭhasya agnikāṣṭhayoḥ agnikāṣṭhānām
Locativeagnikāṣṭhe agnikāṣṭhayoḥ agnikāṣṭheṣu

Compound agnikāṣṭha -

Adverb -agnikāṣṭham -agnikāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria