Declension table of ?agnika

Deva

MasculineSingularDualPlural
Nominativeagnikaḥ agnikau agnikāḥ
Vocativeagnika agnikau agnikāḥ
Accusativeagnikam agnikau agnikān
Instrumentalagnikena agnikābhyām agnikaiḥ agnikebhiḥ
Dativeagnikāya agnikābhyām agnikebhyaḥ
Ablativeagnikāt agnikābhyām agnikebhyaḥ
Genitiveagnikasya agnikayoḥ agnikānām
Locativeagnike agnikayoḥ agnikeṣu

Compound agnika -

Adverb -agnikam -agnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria