Declension table of ?agnikṛta

Deva

NeuterSingularDualPlural
Nominativeagnikṛtam agnikṛte agnikṛtāni
Vocativeagnikṛta agnikṛte agnikṛtāni
Accusativeagnikṛtam agnikṛte agnikṛtāni
Instrumentalagnikṛtena agnikṛtābhyām agnikṛtaiḥ
Dativeagnikṛtāya agnikṛtābhyām agnikṛtebhyaḥ
Ablativeagnikṛtāt agnikṛtābhyām agnikṛtebhyaḥ
Genitiveagnikṛtasya agnikṛtayoḥ agnikṛtānām
Locativeagnikṛte agnikṛtayoḥ agnikṛteṣu

Compound agnikṛta -

Adverb -agnikṛtam -agnikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria